Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pop Sanskrit Meaning

जनक, तात, पिता

Definition

तडतड इति शब्दं कृत्वा भञ्जनस्य क्रिया।
क्रोधानुकूलः व्यापारः।
फट्तड्मडादिशब्दपूर्वकः भेदानुकूलव्यापारः।
कस्मिन्नपि भूप्रदेशे वर्तमानानां जनानां समस्ता सङ्ख्या।

क्षेत्रवासिनां प्राणिनां संपूर्णा सङ्ख्या।
युवकेषु प्रियः नूतनः गानप्रकारः।
प्रदेशे राज्ये वा स्थिताः जनाः ।

Example

अत्याधिकया उष्णतया काचस्य स्फोटनं सम्भवः।
स्वनिन्दां श्रुत्वा सः कुप्यति।
तप्तादर्शः अस्फुटत्।
भारतराष्ट्रस्य जनसङ्ख्या वेगेन वर्धते।

भारते व्याघ्राणां गणना अनुदिवसं परिक्षियते।
सकीरा पोपगानं गायति।
अत्रत्या जनसङ्ख्या प्रसन्ना सम्पन्ना