Populace Sanskrit Meaning
जगत्, जगद्, लोकः, विश्वम्, संसारः
Definition
तत् स्थानं यत्र केचन जनाः गृहं निर्मिय वसन्ति।
कस्मिन्नपि भूप्रदेशे वर्तमानानां जनानां समस्ता सङ्ख्या।
कृष्यर्थे योग्या भूमिः।
क्षेत्रवासिनां प्राणिनां संपूर्णा सङ्ख्या।
सामान्याः जनाः ।
प्रदेशे राज्ये वा स्थिताः जनाः ।
Example
भारतराष्ट्रस्य जनसङ्ख्या वेगेन वर्धते।
भारते पर्वतीये भागे कृषिक्षेत्रं न्यूनम् अस्ति।
भारते व्याघ्राणां गणना अनुदिवसं परिक्षियते।
अस्याः योजनाः लाभः पृथग्जनेभ्यः प्राप्स्यति ।
अत्रत्या जनसङ्ख्या प्रसन्ना सम्पन्ना च अस्
Lake in SanskritOn The Spot in SanskritRemove in SanskritFavourite in SanskritAb Initio in SanskritPietistic in SanskritMadness in SanskritOriginative in SanskritConfabulate in SanskritCantonment in SanskritPreserve in SanskritMake-up in SanskritPlumbago in SanskritMembranous in SanskritIntoxicated in SanskritMammilla in SanskritButtermilk in SanskritThoroughgoing in SanskritScorpion in SanskritRiotous in Sanskrit