Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Popular Sanskrit Meaning

गणतान्त्रिक, जनतान्त्रिक, प्रजातान्त्रिक, लोकतान्त्रिक

Definition

एकात् अधिकाः व्यक्तयः।
मनुष्यजातीयः कोऽपि।
पृथिव्याः अधोरुर्ध्वभागे च कल्पितानि चतुर्दशस्थानानि।
यत्र सर्वे प्राणिनः वसन्ति।
राजाधीनः जनपदनिवासिनः।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
कस्यापि देशे निवसतां मानवानां वर्गः।
विश्वस्थानां सर्वेषां जनानाम् एकवद्भावः।
यः सर्वेभ्यः रोचते।

विश्वस्य कश्चित् विशिष्टः

Example

जनानां हितार्थे कार्यं करणीयम्।
धर्मग्रन्थानुसारेण पृथिव्याः अधः सप्त तथा च उपरि सप्त लोकाः सन्ति। / इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते।
अस्मिन् संसारे मृत्युः शाश्वतः।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।