Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Populate Sanskrit Meaning

अधिवस्, अधिष्ठा, निवस्, प्रतिवस्, वस्

Definition

तद् वस्त्रं यस्मिन् ग्रन्थादयः आच्छाद्य स्थाप्यन्ते।

कस्यापि वस्तुनः दुर्गन्धजनकः आमोदनानुकूलः व्यापारः।
स्थायिरूपेण कस्मिंश्चन स्थाने निवसनानुकूलः व्यापारः।
आदौ निवास्ययुक्तस्य निवासिभिः निवसनानुकूलः व्यापारः।
कस्मिन् अपि स्थाने निवासात्मकः व्यापारः।

Example

पितामहः प्राप्तिपत्रान् वेष्टने स्थापयति।
तडागस्य जलं विगन्धयति।
मम देवा अमेरिकादेशे वसति।
एषा निस्तृणा भूमिः कदा औष्यत।

एतद् नगरं गङ्गायाः तीरे अवसत्।