Populate Sanskrit Meaning
अधिवस्, अधिष्ठा, निवस्, प्रतिवस्, वस्
Definition
तद् वस्त्रं यस्मिन् ग्रन्थादयः आच्छाद्य स्थाप्यन्ते।
कस्यापि वस्तुनः दुर्गन्धजनकः आमोदनानुकूलः व्यापारः।
स्थायिरूपेण कस्मिंश्चन स्थाने निवसनानुकूलः व्यापारः।
आदौ निवास्ययुक्तस्य निवासिभिः निवसनानुकूलः व्यापारः।
कस्मिन् अपि स्थाने निवासात्मकः व्यापारः।
Example
पितामहः प्राप्तिपत्रान् वेष्टने स्थापयति।
तडागस्य जलं विगन्धयति।
मम देवा अमेरिकादेशे वसति।
एषा निस्तृणा भूमिः कदा औष्यत।
एतद् नगरं गङ्गायाः तीरे अवसत्।
Part Name in SanskritSlumber in SanskritScrumptious in SanskritExchange in SanskritCalumniation in SanskritKnow in SanskritRow in SanskritBrace in SanskritExpound in SanskritAwaken in SanskritLoan Shark in SanskritStar Divination in SanskritReach in SanskritLight in SanskritReal Estate in SanskritRemove in SanskritIrradiation in SanskritVedic Literature in SanskritMilky Way System in SanskritStruggle in Sanskrit