Population Sanskrit Meaning
गणना, जनसङ्ख्या, सङ्ख्या
Definition
एकात् अधिकाः व्यक्तयः।
जनानां समूहः।
तत् स्थानं यत्र केचन जनाः गृहं निर्मिय वसन्ति।
कस्मिन्नपि भूप्रदेशे वर्तमानानां जनानां समस्ता सङ्ख्या।
कृष्यर्थे योग्या भूमिः।
क्षेत्रवासिनां प्राणिनां संपूर्णा सङ्ख्या।
प्रदेशे राज्ये वा स्थिताः जनाः ।
Example
जनानां हितार्थे कार्यं करणीयम्।
नेतुः भाषणार्थे विशालः जनसमूहः आगतः।
भारतराष्ट्रस्य जनसङ्ख्या वेगेन वर्धते।
भारते पर्वतीये भागे कृषिक्षेत्रं न्यूनम् अस्ति।
भारते व्याघ्राणां गणना अनुदिवसं परिक्षियते।
अत्रत्या जनसङ्ख्या
Twin in SanskritUnremarkably in SanskritIndivisible in SanskritGentle in SanskritDuct in SanskritRuminative in SanskritDistrait in SanskritVoluptuous in SanskritKindhearted in SanskritUseful in SanskritCovering in SanskritDead Body in SanskritSex in SanskritMale Monarch in SanskritTin Can in SanskritGoing Away in SanskritAtomic Number 80 in SanskritGive The Axe in SanskritIntensity in SanskritWhiteness in Sanskrit