Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Population Sanskrit Meaning

गणना, जनसङ्ख्या, सङ्ख्या

Definition

एकात् अधिकाः व्यक्तयः।
जनानां समूहः।
तत् स्थानं यत्र केचन जनाः गृहं निर्मिय वसन्ति।
कस्मिन्नपि भूप्रदेशे वर्तमानानां जनानां समस्ता सङ्ख्या।
कृष्यर्थे योग्या भूमिः।

क्षेत्रवासिनां प्राणिनां संपूर्णा सङ्ख्या।
प्रदेशे राज्ये वा स्थिताः जनाः ।

Example

जनानां हितार्थे कार्यं करणीयम्।
नेतुः भाषणार्थे विशालः जनसमूहः आगतः।
भारतराष्ट्रस्य जनसङ्ख्या वेगेन वर्धते।
भारते पर्वतीये भागे कृषिक्षेत्रं न्यूनम् अस्ति।

भारते व्याघ्राणां गणना अनुदिवसं परिक्षियते।
अत्रत्या जनसङ्ख्या