Pore Sanskrit Meaning
तनुकूपः, रोमकूपः, रोमरन्ध्रम्, लोमकूपः, लोमगर्तः, लोमविवरम्
Definition
कस्यचित् वस्तुनः मध्ये रिक्तम्।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
शरीरे वर्तमानाः रन्ध्राः येभ्यः रोमाः जायन्ते।
यत्किञ्चित्कर्मिका दृशिक्रिया।
Example
सर्पः विवरात् कोष्ठं प्रविष्टः।
सः चित्रम् अपश्यत्।
प्रतिदिनं स्नानेन रोमरन्ध्राः अमलिनाः भवन्ति।
तस्य दर्शनं मत्कृते आवश्यकं नास्ति।
Riding Horse in SanskritTobacco Plant in SanskritNonetheless in SanskritKnowledge in SanskritApprehend in SanskritTab in SanskritAfterward in SanskritMake Fun in SanskritCinque in SanskritPenitent in SanskritClever in SanskritAdd-on in SanskritSize Up in SanskritGroup in SanskritGoat in SanskritEight in SanskritHirudinean in SanskritSun in SanskritArise in SanskritHappiness in Sanskrit