Portent Sanskrit Meaning
शकुनः, शकुनम्
Definition
अशुभं शकुनम्।
कार्यारम्भे दृश्यमानं शुभाशुभलक्षणम्।
शुभमुहूर्ते कृतं कार्यम्।
फलज्योतिःशास्त्रानुसारं निश्चितः समयः यदा शुभकार्यं कर्तुं शक्यते।
सत्त्वरजस्तमोभिः युक्तः।
Example
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
सा शकुनं दृष्ट्वा एव कार्यं करोति।
शकुने बाधां न उत्पद्येत अतः प्रथमं गणेशः पूज्यते।
अद्य सायङ्काले सप्तवादनतः रात्रौ एकादशवादनपर्यन्तं विवाहस्य शुभमुहूर्तः अस्ति।
Future in SanskritPassage in SanskritExpiation in SanskritDistend in SanskritPlane in SanskritAccessory in SanskritTwo in SanskritWell-favoured in SanskritFisher in SanskritGood-for-nothing in SanskritJump in SanskritScrutinize in SanskritMicroscopic in SanskritHard Drink in SanskritPartial in SanskritDak in SanskritMane in SanskritMeasure in SanskritTurgid in SanskritOffice in Sanskrit