Portfolio Sanskrit Meaning
निवेशसूचिः
Definition
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
विभिन्नेषु भागेषु वस्तूनां वितरणम्।
कार्यस्य अनुकूलतायै प्रबन्धस्य कृते वा विभाजितं क्षेत्रम्।
कस्य अपि राष्ट्रस्य शासनस्य विशिष्टविषयार्थम् उत्तरदायीणां अधिकारीणां गणः यस्य नेतृत्वं कोऽपि मन्त्री करोति।
लिखितस्य विषयस्य विद्युत्पत्रस्य वा ए
Example
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
रामः स्वपुत्रयोः कृते गृहस्य विभाजनम् अकरोत्।
भारतीय-प्रौद्योगिकी-संस्थायाः कस्मिन् विभागे भवान् कार्यं करोति।
सः फ्रांसदेशस्य रक्षाविभागविषये किमपि कथयति।
अनवधानेन सङ्गणकस्य दत्तांशसञ्चिका निष्कासिता।
रमन्नामहोदयः ग
Thunder in SanskritEight in SanskritSn in SanskritFight in SanskritIndigestion in SanskritOpening in SanskritLexicon in SanskritTurmeric in SanskritOneness in SanskritUpstart in SanskritAlmighty in SanskritMolest in SanskritPresident in SanskritInnocence in SanskritYet in SanskritAfterwards in SanskritTit in SanskritOverwhelm in SanskritIncongruousness in SanskritTwosome in Sanskrit