Portion Sanskrit Meaning
अंशः, उद्धारः, उपकरणभागः, कला, खण्डः, चरणम्, भागः, भागधा, वण्टः, विभागः
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
वृक्षविशेषः, माद
Example
अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
अधुना शासनेन विजयायाः कृषिः प्रतिबन्धिता अस्ति।
तेन स्वादुफल
Clerk in SanskritUncle in SanskritPrayer in SanskritMeter in SanskritShallow in SanskritDecorate in SanskritDead Room in SanskritCelery Seed in SanskritConduct in SanskritAfterward in SanskritDoubly Transitive Verb Form in SanskritCut Down in SanskritSelf-destructive in SanskritPiper Nigrum in SanskritTalisman in SanskritRazed in SanskritSoftness in SanskritHearing in SanskritAttachment in SanskritHonourable in Sanskrit