Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pose Sanskrit Meaning

धा, न्यस्, विन्यस्, विभ्रमः, स्थापय

Definition

स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
विनिमयसाधनम्।
नामादीनां मुद्राङ्कनयन्त्रम्।
अलङ्कारविशेषः अङ्गुल्याः अलङ्कारः।
दम्भयुक्तम् आचरणम्।
मञ्चे रूपकादीनां प्रस्तुत्यनुकूलः व्यापारः।
दर्शनप्रेरणानुकूलः व्यापारः।
कस्यामपि क्रियायां शरीरावयवानां स्थितिः।
योगस्य आसनम्।
विशिष्य अभियोगे समीक्षायाम् वा सम्मुखोपस्थापनानुकूलः व्यापारः।

चिह्नाङ्कितम् अङ्गुलीय

Example

कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
श्रेष्ठिनः मञ्जूषा मुद्रया परिपूर्णा।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
श्यामः पञ्च मुद्राः धारयति।
महात्मना कबीरेण मिथ्याचारः निन्दित