Position Sanskrit Meaning
अवस्था, अवस्थानम्, धा, न्यस्, पक्षः, प्रतिष्ठापना, भावः, विन्यस्, स्थलम्, स्थानम्, स्थापना, स्थापय, स्थितिः
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
जनानां यानानां वा गतिशीलः समुदायः।
रसयुक्तं पद्यमयं वाक्यम्।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
पद्यस्य चतुर्थांशः।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
लोहादिषु उद्भूतं तद् कृष्णम् आवरणं यद्
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
आरक्षकाः सञ्चलने कारणाद् विना दण्डप्रहारान् कुर्वन्ति।
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य दोहा इति काव्य प्रकारस्य प्रथमं चरणं स्पष्टीकरोतु।
अस्मा
Sodding in SanskritLead in SanskritEunuch in SanskritIll Will in SanskritThunderous in SanskritSunshine in SanskritPatient in SanskritBare in SanskritIntermediator in SanskritInstinctive in SanskritHeadquarters in SanskritLazy in SanskritInvigorate in SanskritOtiose in SanskritCapital in SanskritSuperintendent in SanskritLese Majesty in SanskritLuscious in SanskritRaft in SanskritPomegranate in Sanskrit