Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Possession Sanskrit Meaning

अधिकारः, अधिकारिता, अधिकारित्वम्, आधिपत्यम्, इन्द्रियजयः, इन्द्रियदमनम्, इन्द्रियनिग्रहः, प्रभुता, प्रभुत्वम्, सत्ता, स्वामित्वम्

Definition

कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था भावो वा।
सा शक्तिः यस्याः अधिकारात् बलात् वा सामर्थ्यं उपभुज्यते।
स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः वि क्रयः च कर्तुं शक्यते।
सः स्वामिभावः यस्य आधारेण किमपि

Example

सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
इन्दिरा गान्धी महोदयया 1975 संवत्सरे स्वस्य शासनस्य काले आपतकालः घोषितः।
तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
सीतायाः अपि अस्यां सम्पत्तौ अधिकारः अस्ति।
केचन