Post Sanskrit Meaning
पत्रमुद्रा, बलस्थितिः
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
रसयुक्तं पद्यमयं वाक्यम्।
अङ्कुशयुक्तः वंशः येन फलानि अवछिद्यते।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
पद्यस्य चतुर्थांशः।
शिलाकाष्ठादिभिः विनिर्मिता वर्तुलाकारा चतुष्कोणयुक्ता वा उन्नताकृतिः।
प्रीतिपूर्वकं बाहुभ्यां परस्पराश्लेषानुकूलः व्यापारः।
स्निग्धेन
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
सः आकर्षण्या आम्रम् अवछिनत्ति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य दोहा इति काव्य प्रकारस्य प्रथमं चरणं स्पष्टीकरोतु।
स्तम्भात् नरसिंहः आगतः।
कन्य
Courageous in SanskritHigh Temperature in SanskritSnappy in SanskritCopy in SanskritConsumable in SanskritUneasy in SanskritRaffish in SanskritProdigal in SanskritUndesiring in SanskritFruitful in SanskritWidower in SanskritMosul in SanskritNakedness in SanskritUncurtained in SanskritXii in SanskritIrreverent in SanskritDark-field Microscope in SanskritArishth in SanskritFrog in SanskritInterval in Sanskrit