Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Posture Sanskrit Meaning

अवस्था, भावः

Definition

अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
विनिमयसाधनम्।
नामादीनां मुद्राङ्कनयन्त्रम्।
अलङ्कारविशेषः अङ्गुल्याः अलङ्कारः।
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः।
इक्षुसदृशा वनस्पतिः यस्याः दण

Example

कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
श्रेष्ठिनः मञ्जूषा मुद्रया परिपूर्णा।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
श्यामः पञ्च मुद्राः धारयति।
श्यामः इक्ष्वालिकस्य लेखन्या लिखति।
गुर