Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pot Sanskrit Meaning

उखा, कुण्डम्, चयः, द्रोणम्, धृषुः, पाडिनी, पात्रम्, पिष्टरः, पिष्टरम्, प्रकरः, भण्डम्, भाजनम्, राशिः, वासनम्, संहतिः, स्थालम्, स्थाली

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
मल-मूत्रविसर्जनार्थे वर्तमानं पात्रम् ।
तत् पात्रं यस्मिन् पुष्पक्षुपाणि रोपयति।
हननानुकूलव्यापारः।
अश्वादेः वक्त्रे बध्यमानं जालम्।

स्पर्धादिषु प्रतिस्पर्धिनः पराजया

Example

धात्वोः आलेखितं पात्रं शोभते।
मल-मूत्रविसर्जनार्थे माता बालकं मल-मूत्रपात्रम् अध्यासयति ।
सः द्रोणे भूमिपद्मं रोपयति।
आतङ्कवादिभिः पञ्च जनाः अहन्यन्त।
कृषीक्षेत्रे वर्तमानस्य धान्यस्य अपव्ययं मा भवतु अतः कृषकेण वृषभस्य वक्त्रं मुखेन आच्छादितम्।

द्विचक्रिकास्पर्धायां महेशः सूरजम् अभ्यभवत्।
सः गणिकां कामयते।
कस्यापि हत्य