Potentate Sanskrit Meaning
एकाधिपतिः
Definition
सः राजा यस्य राज्यं सुदूरं वर्तते।
राष्ट्रस्य जातेः वा प्रधानशासकः।
यस्य समीपे प्रचुरं धनम् अस्ति।
यः विशेषवर्गे, दले, क्षेत्रे वा श्रेष्ठः अस्ति।
हिन्दूनां महान् राजा।
Example
दशरथः महाराजः अस्ति।
स्वामी भृत्यम् अभिक्रुध्यति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
जगति धनवतां पुरुषाणां न्यूनता नास्ति।
अरण्यस्य राजा व्याघ्रः।
अधीश्वरस्य आधिपत्ये नैके राजानः सन्ति।
Ladder in SanskritPhoebe in SanskritDistant in SanskritDegraded in SanskritCreate in SanskritDegage in SanskritFuture Day in SanskritInsobriety in SanskritCome Along in SanskritTaint in SanskritRoyal Court in SanskritCaptive in SanskritDiscernible in SanskritRhymeless in SanskritBring in SanskritAt First in SanskritTogether in SanskritCompass in SanskritEarn in SanskritGin in Sanskrit