Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pour Sanskrit Meaning

प्रवाहय, वाहय

Definition

सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
जलस्रोते हस्तपादसञ्चालनेन शयनावस्थायां गमनानुकूलव्यापारः।
द्रवपदार्थस्य छिद्रस्य अन्तः बहिः प्रस्रवणानुकूलः व्यापारः।
वायुप्रचालनेन निस्तुषीकरण

Example

मम भगिनेः स्वभावः मृदु अस्ति।
सः कौशल्येन प्लवति।
तस्य रुजायाः रक्तमिश्रितः स्रावः गलति।
क्षेत्रे कृषकः धान्यं निष्पुनाति।
तस्य व्यापारः अह्रासयत्।
तस्य स्फोटात् पूयं प्रस्रवते।
वायुः मन्दं मन्दं वाति।
नदी पर्वतात् प्रभूय समु