Pout Sanskrit Meaning
रुष्, विरागय्
Definition
अप्रसन्नताहेतुजन्यः वियोगरूपः औदासीन्यफलजनकः वा व्यापारः।
उदरे वर्तमानः सः भागः यस्मिन् भुक्तम् अन्नम् एकत्रितं भवति तस्य विपाकश्च भवति।
नासिकायाः निर्यासमानः द्रवः।
Example
अहं तस्य कर्म कर्तुम् असमर्थः अतः सः अरोषीत्।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
शैत्ये नासिकायाः नसोत्थः आयाति।
Trace in SanskritLearn in SanskritException in SanskritSin in SanskritPrescript in SanskritWave in SanskritInsult in SanskritIronwood Tree in SanskritWont in SanskritDrop in SanskritCrow in SanskritMale Parent in SanskritFamily Tree in SanskritOption in SanskritHouse in SanskritStony in SanskritCutting in SanskritBetter-looking in SanskritThick in SanskritDire in Sanskrit