Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pout Sanskrit Meaning

रुष्, विरागय्

Definition

अप्रसन्नताहेतुजन्यः वियोगरूपः औदासीन्यफलजनकः वा व्यापारः।
उदरे वर्तमानः सः भागः यस्मिन् भुक्तम् अन्नम् एकत्रितं भवति तस्य विपाकश्च भवति।
नासिकायाः निर्यासमानः द्रवः।

Example

अहं तस्य कर्म कर्तुम् असमर्थः अतः सः अरोषीत्।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
शैत्ये नासिकायाः नसोत्थः आयाति।