Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Poverty Sanskrit Meaning

दारिद्रयम्, दीनता, दैन्यम्, निर्धनता, विपन्नता

Definition

अल्पस्य अवस्था भावो वा।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
दरिद्रस्य अवस्था भावो वा।
अपकर्षणस्य क्रिया।

Example

समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।