Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Powder Sanskrit Meaning

चूर्ण्, पिष्

Definition

गद्यविशेषः, अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः।
सम्येषणेन जातरजः।

Example

वैद्यः बालकाय चूर्णकम् यच्छति।
निम्बस्य शुष्कपर्णात् चूर्णं कृत्वा व्रणादिषु लिप्यते। / ""कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः, अवाकिरन् शान्तनवं तत्र गत्वा सहस्रशः।