Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Powdered Sanskrit Meaning

मर्दितम्

Definition

यस्य नाशः जातः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
सम्येषणेन जातरजः।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्षत्रम्।
क्षुपकवत् वल्लीविशेषः।
यद् हस्ताभ्यां चूर्णितम्।
यत् खण्डितम्।

Example

चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
निम्बस्य शुष्कपर्णात् चूर्णं कृत्वा व्रणादिषु लिप्यते। / ""कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः, अवाकिरन् शान्तनवं तत्र गत्वा सहस्रशः।
शिशुजननसमये यदि चन्द्