Powderise Sanskrit Meaning
चूर्ण्, पिष्
Definition
शारीरमानसिकायासप्रेरणानुकूलः व्यापारः।
तत् वस्तु यस्य चूर्णं करणीयम्।
जलेन सह चूर्णीकरोति।
वस्तुविशेषस्य आघर्षणेन चूर्णीकरणानुकूलः व्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
पेषस्य क्रिया।
Example
आज्ञापकाः कर्मकरान् आदिनं श्रामयन्ति परं पर्याप्तं वेतनं न ददति।
रामः चूर्णीकरणार्थे पिष्टं स्यूते स्थापयति।
पूजार्थे चन्दनम् चूर्णयति।
सः गोधूमं पिनष्टि।
सः सर्पमुखं संमर्दयति।
गोधूमानां पेषणम् अभवत्।
Prajapati in SanskritQuizzer in SanskritIndolent in SanskritFull in SanskritGet Hitched With in SanskritHoe in SanskritPublic in SanskritBright in SanskritCulmination in SanskritWicked in SanskritPumpkin Vine in SanskritAim in SanskritPentad in SanskritUnity in SanskritGettable in SanskritWrapped in SanskritRavishment in SanskritConcealment in SanskritSalientian in SanskritRepent in Sanskrit