Powderize Sanskrit Meaning
चूर्ण्, पिष्
Definition
शारीरमानसिकायासप्रेरणानुकूलः व्यापारः।
तत् वस्तु यस्य चूर्णं करणीयम्।
जलेन सह चूर्णीकरोति।
वस्तुविशेषस्य आघर्षणेन चूर्णीकरणानुकूलः व्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
पेषस्य क्रिया।
Example
आज्ञापकाः कर्मकरान् आदिनं श्रामयन्ति परं पर्याप्तं वेतनं न ददति।
रामः चूर्णीकरणार्थे पिष्टं स्यूते स्थापयति।
पूजार्थे चन्दनम् चूर्णयति।
सः गोधूमं पिनष्टि।
सः सर्पमुखं संमर्दयति।
गोधूमानां पेषणम् अभवत्।
Mind in SanskritBreakfast in SanskritRachis in SanskritRelationship in SanskritVegetable Hummingbird in SanskritInfertile in SanskritSlave in SanskritBrute in SanskritAt The Start in SanskritAir in SanskritGeographic in SanskritBluster in SanskritOrganized in SanskritAnguish in SanskritAffectionate in SanskritLooker in SanskritSour in SanskritSexual Activity in SanskritFlush in SanskritMild in Sanskrit