Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Powdery Sanskrit Meaning

मर्दितम्

Definition

यस्य नाशः जातः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
यद् खण्ड्यते।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्षत्रम्।

क्षुपकवत् वल्लीविशेषः।
यद् हस्ताभ्यां चूर्णितम्।
यत् खण्डितम्।
पेषणशिलायां विचूर्

Example

चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
शिशुजननसमये यदि चन्द्रः मूले नक्षत्रे वर्तते चेत् समीचीनं न मन्यन्ते।

शतावर्याः मूलं बीजं च औषधनिर्माणाय उपयुज्यते।
माता शिशुं मर्दितं भोजनं खादयति।