Power Sanskrit Meaning
आयत्तिः, आस्पदम्, ईशा, उत्साहः, ऊर्जः, ऐधम्, ऐश्यम्, ओजः, तरः, तवः, तेजः, द्रविणम्, धिष्ण्यम्, पराक्रमः, प्रतापः, प्रबलता, प्रबलत्वम्, प्रभावः, प्राणः, प्रासहः, बलम्, वया, विक्रमः, विभवः, वीर्यम्, वैभवम्, शक्तिः, शक्तिता, शम्बरः, शुष्मम्, शौर्यम्, सबलता, सहः, सामर्थ्यम्, स्थामः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
क्षमतापूर्णा अवस्था भावो वा।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
धारणस्य शक्तिः।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
तेन दण्डेन आघातः कृतः।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
अस्य चलतचित्रगृहस्य धारणस्य क्षमता पञ्चशतम्।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम्