Powerful Sanskrit Meaning
दृढकाय, पुष्ट, प्रभावकारिन्
Definition
परिवर्धनाय मुक्तः नवयौवनप्राप्तः वृषभः।
कृतपोषणम्।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
बलेन सह।
यस्मिन् तेजः अस्ति।
यस्मिन् क्षमता अस्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
यः अधिकः बलवान् अस्ति।
यः प्रतिभासम्पन्नः अस्
Example
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
अन्तरात्मनः शब्दः सत्यः।
मोहनः धृष्टः अस्ति।
महात्मना कथितं यद् तव पुत्रः तेजस्वी भवति।
Tuesday in SanskritMud in SanskritObstruction in SanskritMemory in SanskritPicture in SanskritBrainsick in SanskritJohn Barleycorn in SanskritSuperiority in SanskritCornucopia in SanskritHandiness in SanskritIgnite in SanskritLeafy in SanskritPale in SanskritRepair in SanskritLarceny in SanskritHook Up With in SanskritArm in SanskritTerrible in SanskritNaturalistic in SanskritScenery in Sanskrit