Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Practicable Sanskrit Meaning

करणीय, कल्प, कृत्य, साध्य

Definition

यस्मात् लाभः भवति।
यद् कर्तुं शक्यते।
उपयुक्तद्रव्यादिः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
यस्य चिकित्सा सम्भवति।
सेद्धुं योग्यम्।
येन सह स्नेहः कर्तुं शक्यः सः ।
कर्तुं योग्यः।

Example

काले कृतं भोजनं स्वास्थ्यार्थे लाभदायकं भवति।
एतद् कार्यं शक्यम् अहं करिष्यामि।
बालकानां कृते एषः ग्रन्थः उपयोगी अस्ति।
अद्यतनीयाः वैज्ञानिकाः सर्वान् व्याधीन् चिकित्स्यान् कर्तुं प्रयतन्ते।
गायत्रीमन्त्रः साध्यः।
चौर्यं कापट्यादीनि करणीयानि कर्माणि न सन्ति।