Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Practice Sanskrit Meaning

कर्ममार्गः, कार्यपद्धतिः

Definition

वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
विचारणस्य क्रिया।
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
नैपुण्यसंपादनार्थं वारंवारं कृता क्रिया।
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
जीवितार्थे कृतं कर्म।
कस्

Example

रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
अभ्यासेन दक्षता प्राप्