Praise Sanskrit Meaning
अनुप्रथ्, अनुमद्, अनुष्टुतिः, अभिगॄ, अभिनन्द्, अभिशंस्, अभिष्टव, अभिष्टु, आगॄ, आलोक, आशंस्, ईडा, ईड्, उक्थम्, उपवर्णनम्, उपस्तवः, कीर्तय, गीर्णि, गुणगानम्, गुणश्लाघा, गूर्ति, गॄ, देवनम्, धिषणम्, नान्त्रम्, नु, परिवन्द्, परिष्टवनम्, परिष्टुति, पाणः, प्रख्यातिः, प्रतिशंस्, प्रतिष्टुतिः, प्रतिसंधानम्, प्रवच्, प्रशंसा, प्रशंसागीतम्, प्रशंस्, प्रशस्तिः, प्रस्तु, श्लाघ्, स्तु, स्तुतिः
Definition
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
अन्यस्य गुणानां प्रकर्षेण वर्णनानुकूलः व्यापारः।
तद् अभिशंसनात्मकं काव्यं यद् अभ्यर्चनासमये पठ्यते।
Example
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
मोहनः रामस्य गुणान् प्राशंसत्।