Prajapati Sanskrit Meaning
इन्द्रद्रोही, कारुः, तक्षकः, त्वष्टा, प्रजापतिः, भौमनः, मतीश्वरः, रूपकर्ता, रूपकृत्, रूपपति, विश्वकर्मा, सुधन्वा
Definition
देवताविशेषः यः सृष्टेः जनकः अस्ति।
राष्ट्रस्य जातेः वा प्रधानशासकः।
शिल्पशास्त्रस्य आविष्कर्ता तथा च प्रथमः आचार्यः।
Example
नारदः ब्रह्मणः पुत्रः अस्ति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
विश्वकर्मा देवतानां शिल्पी आसीत्।
Turgid in SanskritDevouring in SanskritQuotient in SanskritUse Up in SanskritCataclysm in SanskritSelf-annihilation in SanskritPicnic in SanskritAffront in SanskritWorking Capital in SanskritUnhoped in SanskritDescent in SanskritAimlessly in SanskritGrace in SanskritHook in SanskritEat in SanskritQuadrilateral in SanskritGather in Sanskrit100th in SanskritWithal in SanskritOld Woman in Sanskrit