Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prajapati Sanskrit Meaning

इन्द्रद्रोही, कारुः, तक्षकः, त्वष्टा, प्रजापतिः, भौमनः, मतीश्वरः, रूपकर्ता, रूपकृत्, रूपपति, विश्वकर्मा, सुधन्वा

Definition

देवताविशेषः यः सृष्टेः जनकः अस्ति।
राष्ट्रस्य जातेः वा प्रधानशासकः।
शिल्पशास्त्रस्य आविष्कर्ता तथा च प्रथमः आचार्यः।

Example

नारदः ब्रह्मणः पुत्रः अस्ति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
विश्वकर्मा देवतानां शिल्पी आसीत्।