Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prate Sanskrit Meaning

जल्प्, प्रलप्, विलप्

Definition

स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
व्यर्थं भाषणाकूलः व्यापारः।
प्रतिबद्धस्य पुनः कार्यप्रचलनानुकूलः व्यापारः।
आच्छादितस्य अनावृतानुकूलः व्यापारः।
धृतस्य वस्त्रस्य अपनयनानुकूलः व्यापारः।

बन्धनात् वा ग्रन्थेः वा शिथिलीकरणानुकूलः व्यापारः।
गुप्तस्य वृत्तस्य वा रहस्यस्य वा अविष्करणानुकूलः व्यापारः।
पुनः उपक्रमानुकू

Example

सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
सः आदिनं जल्पति।
प्रणालविभागः दशदिनाभ्यन्तरे अमुं प्रणालम् उद्घाटयिष्यते।
कः अपि आगच्छति द्वारम् उद्घाटय।
बालकः स्नातुं स्वस्य वस्त्रान् आमुञ्चति।/ बालकः स्नातुं वस्त्रान् उच्छादयते।

पादत्राणस्य ग्रन्थिं उद्ग्रथ्नातु।