Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prayer Sanskrit Meaning

अभिवन्दना, अभ्यर्थना, अर्थ, अर्थिता, अर्थित्वम्, प्रार्थनम्, प्रार्थना, याचना, याच्ञा, वंदना, वन्दनम्, वन्दना, विज्ञप्तिः, विज्ञापना, विनतिः, स्तवः, स्तुतिः, स्तोत्र

Definition

षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
देवतार्थे जलपुष्पनैवेद्यादिभिः कृतं धार्मिककार्यम्।
कस्यापि वस्तुनः अपेक्षायाः आवश्यकतायाः च अवस्था भावो वा।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
कस्याः अपि देवतायाः मन्त्रस्य नाम्नः वारंवारं

Example

भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
सः ईश्वरस्य पूजां करोति।
अद्य हट्टे नूतनानां वस्तुनां नाथनं वर्धिष्णु अस्ति।
सः हनुमतः भक्तः अस्ति।
सः प्रतिदिनं प्रातः जपं करोति।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
सुवासिन्यः सीमन्तके सिन्दूरं धारयन्ति।
भगवतः यथार्थः पूज