Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Precept Sanskrit Meaning

तत्त्वम्, मूलतत्त्वम्, राद्धान्तः, सिद्धान्तः

Definition

व्यवहारादिविषयकः विहितः नियमः।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
योगस्य अष्टाङ्गेषु एकं यस्मिन् शौचं सन्तोषः तपः स्वाध्यायः ईश्वरप्रणिधानम् एते सन्ति।
काश्चित् निश्चिताः कृताः पद्धतयः।
किमपि कार्यं कर्तुं निर्धारिताः निर्देशाः।

Example

सिद्धान्तः पालनीयः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
साधुः नियमम् आचरति।
कामपि संस्थां देशं वा प्रचालयितुं केचन नियमाः निर्मीयन्ते।
संविद् इत्यपि एकः नियमः एव।