Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Precious Sanskrit Meaning

अर्घ्य, महार्ह, मूल्यवान्

Definition

यत् अल्पमूल्येन क्रेतुं शक्यते।
बीजात् नूतनोत्पन्नतृणादिः।
अत्यन्तम् श्रेयान्।
यस्य मूल्यम् अधिकम् अस्ति।
यस्य मूल्यकरणं न शक्यम्।
अनुरक्तः पुरुषः।
स्त्रियः पाणिग्रहीता।
यः विशेष्यत्वेन महत्त्वं भजते।
फलविशेषः- यद् वर्तुलाकारं कटु अस्ति तथा च यद् ओषध

Example

विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
क्षेत्रे चणकस्य अङ्कुरान् दृश्यन्ते।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
महापुरुषाणां वाणी अमूल्या अस्ति।
मीता अभिकेन सह पलायिता।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
झञ्जावाते अस्य