Precious Sanskrit Meaning
अर्घ्य, महार्ह, मूल्यवान्
Definition
यत् अल्पमूल्येन क्रेतुं शक्यते।
बीजात् नूतनोत्पन्नतृणादिः।
अत्यन्तम् श्रेयान्।
यस्य मूल्यम् अधिकम् अस्ति।
यस्य मूल्यकरणं न शक्यम्।
अनुरक्तः पुरुषः।
स्त्रियः पाणिग्रहीता।
यः विशेष्यत्वेन महत्त्वं भजते।
फलविशेषः- यद् वर्तुलाकारं कटु अस्ति तथा च यद् ओषध
Example
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
क्षेत्रे चणकस्य अङ्कुरान् दृश्यन्ते।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
महापुरुषाणां वाणी अमूल्या अस्ति।
मीता अभिकेन सह पलायिता।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
झञ्जावाते अस्य
12 in SanskritHeedlessness in SanskritIniquity in SanskritGolden Ager in SanskritSplendour in SanskritStatue in SanskritProvoke in SanskritTern in SanskritDiaphragm in SanskritIv in SanskritHot in SanskritUndertake in SanskritKnowledge in SanskritSolar Eclipse in SanskritSo Much in SanskritTraveller in SanskritReach in SanskritAfterwards in SanskritYoung Buck in SanskritDeep in Sanskrit