Precis Sanskrit Meaning
तत्त्वम्, सारः, सारम्
Definition
विचारे स्थिरांशः।
कस्यापि मुख्यः भागः गुणो वा।
कस्यापि कथनादीनां मुख्यः आशयः।
पत्न्याः भ्राता।
आसवन-संघनके कस्यापि आसवः ऊष्णीकृत्य तस्य बाष्पात् सम्प्राप्तः द्रवः।
संक्षेपस्य क्रिया।
Example
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
श्यालस्य भामेन सह संबन्धः मधुरः भवेत्। / मातुलः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा एतान्न हन्तुम् इच्छामि घ्नतो
Tears in SanskritLime Hydrate in SanskritSweetheart in SanskritHouse in SanskritVisible Light in SanskritContrive in SanskritTit in SanskritPill in SanskritTell in SanskritUnprofitably in SanskritGood in SanskritCantonment in SanskritAmazed in SanskritGrouping in SanskritHiking in SanskritGravitate in SanskritTrick in SanskritRow in SanskritSplutter in SanskritMountain Pass in Sanskrit