Precursor Sanskrit Meaning
अग्रदूतः, अग्रेसरः, पुरःसरः, पुरोगः, पुरोगामी, प्राग्गामी
Definition
यः अग्रे गच्छति।
यः प्रगतिं करोति।
कार्यारम्भे दृश्यमानं शुभाशुभलक्षणम्।
शुभमुहूर्ते कृतं कार्यम्।
Example
सङ्कटान् प्रथमतः अग्रगामी पराङ्मुखीकरोति।
पुरोगामी पुरुषः एव अस्य दलस्य नायकः अस्ति।
प्रगतिशीलः व्यक्तिः सङ्कटान् अपाक्राम्यन् प्रगतिपथे अग्रे सरति।
सा शकुनं दृष्ट्वा एव कार्यं करोति।
शकुने बाधां न उत्पद्येत
Friendly Relationship in SanskritObey in SanskritExcusable in SanskritFriend in SanskritOngoing in SanskritAditi in SanskritRib in SanskritConfuse in SanskritPertinacity in SanskritKoran in SanskritFarseeing in SanskritTrim Back in SanskritAlways in SanskritScrutinize in SanskritSinless in SanskritUnschooled in SanskritClear in SanskritKing in SanskritMargosa in SanskritOrganise in Sanskrit