Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Precursor Sanskrit Meaning

अग्रदूतः, अग्रेसरः, पुरःसरः, पुरोगः, पुरोगामी, प्राग्गामी

Definition

यः अग्रे गच्छति।
यः प्रगतिं करोति।
कार्यारम्भे दृश्यमानं शुभाशुभलक्षणम्।
शुभमुहूर्ते कृतं कार्यम्।

Example

सङ्कटान् प्रथमतः अग्रगामी पराङ्मुखीकरोति।
पुरोगामी पुरुषः एव अस्य दलस्य नायकः अस्ति।
प्रगतिशीलः व्यक्तिः सङ्कटान् अपाक्राम्यन् प्रगतिपथे अग्रे सरति।
सा शकुनं दृष्ट्वा एव कार्यं करोति।
शकुने बाधां न उत्पद्येत