Predicament Sanskrit Meaning
दुर्गतिः
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
क्लेशदायिनी गतिः।
कस्यचित् मनुष्यस्य संस्थादेः वा समाजे वर्तमानं तद् स्थानं यद् तेन मनुष्येण तया संस्थया वा कृतेन कार्येण लभते।
Example
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
कस्यापि स्थितिः तस्य मर्यादापदसम्मानादीनां द्योतिका भवति।
Dealing in SanskritBetel Nut in SanskritTalk in SanskritController in SanskritVisible Radiation in SanskritPull Through in SanskritSurya in SanskritGravitation in SanskritLicking in SanskritViolent Storm in SanskritSedge in SanskritNot Due in SanskritProscription in SanskritDuck's Egg in SanskritRummy in SanskritPicnic in SanskritCircumference in SanskritNilgiri Hills in SanskritConnect in SanskritHabitually in Sanskrit