Premature Sanskrit Meaning
अकालिक, असमयोचित
Definition
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यत् काले तद्देशतत्कालयोग्यशस्यादिकं न जायते।
अशुभा वेला।
पीडाकारिकाभिः घटनाभिः युक्तानि दिनानि।
अप्रशस्तः कालः।
Example
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
दुर्भिक्षम् अल्पं स्मरणं चिराय।
ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद
Madagascar Pepper in SanskritPepper in SanskritCautious in SanskritTracheophyte in SanskritMaimed in SanskritPanjabi in SanskritYesterday in SanskritLingam in SanskritSanctioned in SanskritMetropolis in SanskritViridity in SanskritCausa in SanskritUnintelligent in SanskritStealer in SanskritAttorney in SanskritCoconut Meat in SanskritEsthetical in SanskritPreparation in SanskritTrack in SanskritUtterance in Sanskrit