Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Premature Sanskrit Meaning

अकालिक, असमयोचित

Definition

अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यत् काले तद्देशतत्कालयोग्यशस्यादिकं न जायते।
अशुभा वेला।
पीडाकारिकाभिः घटनाभिः युक्तानि दिनानि।
अप्रशस्तः कालः।

Example

एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
दुर्भिक्षम् अल्पं स्मरणं चिराय।
ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद