Premises Sanskrit Meaning
परिसरः
Definition
शिला तथा च इष्टिकादिभिः विनिर्मितः वास्तोः कक्षास्वरूपः भागः।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
स्वस्य देशः।
तत् स्थानं यत्र कः अपि वसति।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
भित्तिकादि
Example
अस्य भवनस्य निर्माणे त्रीणि वर्षाणि गतानि।
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
एषः वृक्षः पक्षिणाम् आवासः।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
बालकाः प्राङ्गणे क्रीडन्ति।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
तेन शारीक्रीडायां
Mud in SanskritSpiny in SanskritSupererogatory in SanskritJet-propelled Plane in SanskritSpine in SanskritCradle in SanskritLament in SanskritPayment in SanskritSolid in SanskritDoor in SanskritLay in SanskritDaucus Carota Sativa in SanskritJuicy in SanskritRich in SanskritAnkle Joint in SanskritThe Tempter in SanskritOptic in SanskritOrganisation in SanskritNet Income in SanskritGreat Millet in Sanskrit