Preparation Sanskrit Meaning
अनुसन्धानम्, आराधनम्, उपक्रमः, उपाकर्म, उपायः, उपायकल्पना, गृहकार्यम्, गृहपाठः, पचनक्रिया, पचिः, पाकः, पाकक्रिया, पाचिः, प्रशिक्षणम्, योजना, रचनम्, रचना, विनयनम्, विनीतिः, विपाकः, विरचनम्, विरचना, श्रपणम्, सज्ज, सज्जीकरणम्, सन्धानम्, समवधानम्, सम्भार, सम्भृति, सूदकर्म
Definition
सः वर्णः यस्य उच्चारणार्थे स्वरस्य आवश्यकता अस्ति।
कार्यारम्भात् प्राक् कृतं कर्म।
धर्मेण शुद्धः।
ओदनादिभिः भक्ष्यमाणं पदार्थम्।
आशियाखण्डे वर्तमानः सः देशः यस्य निर्मितिः भारतदेशस्य विभाजनात् जाता।
भोजननिर्माणस्य क्रिया।
पाकिस्थानसम्बन्धी।
Example
हिन्दीभाषायाः वर्णमालायां ककारात् आरभ्य हकारपर्यन्तं व्यञ्जनानि सन्ति।
सीमायाः विवाहस्य सन्धानं क्रियते।
काशी इति पवित्रं स्थानम् अस्ति।
उत्सवेषु नैकानि प्रकारकाणि व्यञ्जनानि निर्मीयन्ते।
भारतेन पाकिस्तानेन च परस्परं सौहार्दं स्थापनीयम्।
मात्रा पचनक्रियायाः समयः एव न प्राप