Presence Sanskrit Meaning
अभिमुखता, अभ्यागमः, आचरणम्, उपस्थितिः, रीतिः, वर्तनम्, विद्यमानता, वृत्तिः, स्थितिः
Definition
गृहस्य सम्मुखः भागः।
विद्यमानस्य भावः।
व्यक्तेः गुणः भावो वा।
उपस्थितस्य भावः।
समायोजितः प्रसङ्गः यस्मिन् सम्मिलितेषु प्रतिस्पर्धिषु एकः विजेतृरूपेण चीयते।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
संहनस्य क्रिया।
Example
पिता गृहस्य अङ्गणे मञ्चे न्यसीदत्।
ईश्वरस्य अस्तित्वम् अस्ति वा नास्ति इति विषये मम मनसि शङ्का उत्पन्ना।
सज्जनाः व्यक्तित्वस्य स्वामिनः सन्ति ।
अत्र भवताम् उपस्थितिः प्रार्थनीया।
अद्य साधुना पुरुषेण मेलनं जातम्।
वने चोरैः सह
Hard Drink in SanskritLate in SanskritTooth Doctor in SanskritObey in SanskritSecret in SanskritClearly in SanskritPanic-struck in SanskritSeeded in SanskritCelerity in SanskritSupine in SanskritStep By Step in SanskritObligation in SanskritBeing in SanskritWipe Off in SanskritVenial in SanskritDelivery in SanskritCommunicable in SanskritTrigonella Foenumgraecum in SanskritNeed in SanskritFourteen in Sanskrit