Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Present Sanskrit Meaning

अधुनातन, अनुभाष्, अन्तिक, अपरोक्ष, अभिभाष्, अभिमुखस्थ, अभीमुख, आधुनिक, आभाष्, आमन्त्र्, इदानीन्तन, उपस्थायिन्, उपस्थित, उपहारं दा, तत्क्षणिक, तात्कालिक, निरूप्, नृत्, परिभाष्, पारिमुखिक, प्रत्यक्ष, रूप्, वद्, वर्तमान, वर्तमानकालः, विद्यमान, सद्यकालीन, सद्यस्क, सन्निधिस्थ, सन्निहित, समभिधा, समभिभाष्, सम्मुख, सम्मुखीन, संविभाष्, साम्प्रतिक

Definition

य़ः सम्यग् आयातः।
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
साम्प्रतं विद्यमानं कालम्।
यः अस्मिन् काले आगतः।
कस्यापि पुरतः।
यद् सदृशं अन्यद् नास्ति।
यः निर्णयम् अन्यथा न करोति।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमा

Example

गृहे अतिथिः आगतः।
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
उपस्थितायाः समस्यायाः समाधानं शीघ्रं भवेत्।
सः स्वनिर्णये दृढः आसीत्।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
हिमालयः भारतस्य उत्तरदिशि स्थितः अस्