Presentation Sanskrit Meaning
आविष्करणम्, उपपादनम्, परिचयः, प्रस्तुतिः
Definition
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
नियताह्लादजनकव्यापारः।
यस्मिन् दिने किमपि नियतं शुभकार्यं क्रियते।
दुःखादीन् प्रदर्शयितुं करुणां प्राप्तुं च प्रजया सम्बन्धितैः अधिकारिणैः कृतस्य अन्यायस्य विरुद्धं घोषणायुक्तं प्रदर्शनम्।
Example
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
बालदिने मम विद्यालये महोत्सवः अस्ति।
ईद इति उत्सवः पुनः कदा भविष्यति।
उद्योगसंस्थायाः कर्मकरैः अद्य प्रत्यायनं कृतम्।
Treatment in SanskritIdle in SanskritMoon in SanskritDistracted in SanskritSurya in SanskritMain in SanskritFruit in SanskritAssuage in SanskritKaffir in SanskritFollow in SanskritKnock in SanskritRepair in SanskritExotic in SanskritWipe in SanskritImpure in SanskritSportswoman in SanskritNascence in SanskritCoal in SanskritDemolition in SanskritTailor in Sanskrit