Presenter Sanskrit Meaning
प्रस्तुतकर्ता, सूत्रधारः
Definition
यः प्रस्तौति।
यः घोषणां करोति।
यः उद्घोषणां करोति।
Example
सूत्रधारः एव अपगतः तर्हि कार्यक्रमः कथम् आरप्स्यते।
सः आकाशवाण्यां आख्यायकः आसीत्।
उद्घोषकस्य अनुपस्थितेः कारणात् संगोष्ठ्याः विलम्बेन प्रारम्भार्थं क्षम्यताम्।
Still in SanskritSunday in SanskritPut Out in SanskritGenerosity in SanskritMass in SanskritVolcano in SanskritThwarted in SanskritObscene in SanskritSocial Organisation in SanskritSmallpox in SanskritInsobriety in SanskritCardamon in SanskritS in SanskritObstruction in SanskritPea in SanskritNoose in SanskritFor Sure in SanskritCard in SanskritMarkweed in SanskritIndolent in Sanskrit