Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Preserve Sanskrit Meaning

अभिरक्ष्, गुप्, गोपाय, त्रै, निधा, परिरक्ष्, पा, प्रतिरक्ष्, रक्ष्, संत्रै, सन्त्रै, संरक्ष्

Definition

यस्य रक्षणं कृतम्।
यः सम्यक् रक्ष्यते।
तत् स्थानं यत्र कस्मादपि भयं नास्ति।
वस्तुविशेषसम्यगावस्थानिर्वाहानुकूलः व्यापारः।
पशुपक्षिणां कृते सुरक्षितं स्थानम्।

Example

सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।
भवतः बालकः मम पार्श्वे सुरक्षितः अस्ति।
अन्धकारात् पूर्वम् एव वयम् सुरक्षितं स्थानं गमिष्यामः।
लवणकं तैललेपेन दीर्घकालं यावत् रक्षेत्।
शीतकाले भारतस्य अभयारण्येषु विविधाः सक्रियाः पक्षिणः आगच्छन्ति""।