Presidency Sanskrit Meaning
अध्यक्षत्वम्
Definition
देशस्य तद्भागः यस्य प्रजायाः भाषा तथा च आचारविचारपद्धतिः भिन्ना स्वतन्त्रा च अस्ति।
सभापतेः अवस्था भावः वा।
अध्यक्षस्य पदं स्थानं वा।
क्षेत्रवासिनः।
सभापतेः अवस्था भावः वा ।
Example
अधुना भारतदेशे नवविंशराज्यानि सन्ति।
अस्य समारोहस्य सभापतित्वं लालजीगिरिधरमहाभागैः ऊह्यते।
कांग्रेसस्य अध्यक्षत्वं गान्धीसोनियामहोदयया पुनः स्वीक्रियते।
सूबा बहुदुग्धा वर्तते ।
एषा प्रजा मूल्यवृद्धिकारणात् त्रस्ता।
आदरणीयः मन्त्रीमहोदयः अस्याः सभायाः सभापतित्वं करिष्यति ।
Former in SanskritProscription in SanskritDistress in SanskritLife in SanskritHealthy in SanskritHutch in SanskritLuster in SanskritObstructor in SanskritMonastic in SanskritConjoin in SanskritFirm in SanskritApe in SanskritStill in SanskritChristian in SanskritRama in SanskritMale Parent in SanskritDelicate in SanskritShanty in SanskritCheerfulness in SanskritItch in Sanskrit