President Sanskrit Meaning
अधिष्ठाता, अध्यक्षः, राष्ट्रपतिः, सभाध्यक्षः, सभापतिः
Definition
यः सभायाः संस्थायाः वा प्रमुखः।
कस्यापि आधुनिकस्य प्रजातान्त्रिकराष्ट्रस्य राष्ट्रेण वृतः सर्वप्रधानः शासकः।
Example
सर्वसम्मतिपूर्वकः पंडित रामानुजः अस्याः संस्थायाः अध्यक्षः अभवत्।
डाक्टर राजेन्द्रप्रसादमहोदयः भारतस्य प्रथमः राष्ट्रपतिः आसीत्।
Strong Drink in SanskritPeaked in SanskritBeam in SanskritEye in SanskritChase in SanskritCustody in SanskritBrowse in SanskritSmiling in SanskritArmorer in SanskritYears in SanskritBullet in SanskritMesh in SanskritGrandfather in SanskritAll The Same in SanskritPride in SanskritSenior Status in SanskritSplutter in SanskritVenerator in SanskritJury in SanskritLip in Sanskrit