Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Press Sanskrit Meaning

अभिनिपीडय, अभ्यर्थ्, आबाध्, निपीडकः, निपीडय, निबाध्, निविद्, निष्पीडय, परिपीडय, पीडय, प्रतिपीडय, प्रपीडय, प्रार्थ्, मुद्रणयन्त्रम्, विज्ञा, संघट्ट्, संपीडय, सम्पीडय, सम्प्रार्थ्

Definition

यः स्वभावेन सत्यं वदति।
बहुषु कार्येषु सहभागित्वम्।
बृहदायतनः कोशः यस्मिन् वस्तुनिधानार्थे शालारः अस्ति।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
कस्य अपि विरोधं विद्रोहम् उपद्रवम् इच्छां वा बलप्रयोगेण प्रतिबन्धानुकूलव्यापारः।
एकस्थाने समागताः बहवः जनाः।
जलार्द्रवस्तुनः बलप्रयोगेण जलनिष्कासनानुकूलव्यापारः।
मुद

Example

युधिष्ठिरः सत्यशीलः आसीत्।
व्यग्रतायाः कारणात् अहं न अमिलम्।
सर्वाणि वस्त्राणि कोष्ठे निधापयतु।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
पारतन्त्त्र्ये आङ्ग्लशासनं एतद्देशीयानां जनानाम् उद्वेगं व्यष्टभ्नोत्। / कामकामैः अस्माभिः मनोरथाः निरोत्स्यन्ते।
निर्वाचनसमये स्थाने स्थाने सभाः दृश्यन्ते।
सः धूतवस्त्रान् निष्पीडयति।
इदानीं भवतः पुस्तकस्य मुद्रण