Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pressure Sanskrit Meaning

उपमर्दः, प्राबल्यम्, भारः, सम्मर्दः

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
शक्तिवीरतादीनां ईदृशः प्रभावः येन विरोधिनः बिभ्यन्ति।
हार्दिकी मानसिकी वा पीडा।

तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
कस्यापि पक्षस्य क्षेत्रफले दत्तं बलम्।

Example

मम हृदयस्य व्यथां न कोऽपि जानाति।
बालकानां पर्याप्तं नियमनम् आवश्यकम्।
वायुमण्डलस्य भारस्य मानं निरूपितुं आकाशतोलयंत्रस्य प्रयोगः क्रियते""।