Pretending Sanskrit Meaning
अपदेशः, उपधिः, कपटम्, कूटः, कूटम्, छद्म, छलम्, लक्ष्यम्, व्यपदेशः, व्याजः
Definition
यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
Example
सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
Half Brother in SanskritGay in SanskritMember in SanskritFact in SanskritGenus Datura in SanskritFemale in SanskritTax Income in SanskritEmbellishment in SanskritAsinine in SanskritHonest in SanskritLake in SanskritSparge in SanskritCastor Bean Plant in SanskritSprinkle in SanskritVideo in SanskritSingle in SanskritBleb in SanskritAt First in SanskritObstinacy in SanskritEbon in Sanskrit